A 183-14 Gaṇeśatantra

Manuscript culture infobox

Filmed in: A 183/14
Title: Gaṇeśatantra
Dimensions: 31 x 11 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2912
Remarks:


Reel No. A 183-14

Inventory No. 21912

Title Gaṇeśatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 11.0 cm

Binding Hole(s)

Illustrations

Folios 17

Lines per Folio 9

Foliation figures in the upper left hand margin on each page under the abbreviation ga. taṃ

Scribe Devānanda

Date of Copying VS 1960

Place of Deposit NAK

Accession No. 4/2912

Manuscript Features

double exposure of fols. 2v, 3v

Excerpts

Beginning

navaratnamayan dvīpaṃ smared ikṣurasāmbudhau ||
tadvīcidhautatarpayantam mandamarutasevitam || 1 ||

mandārapārijātādikalpavṛkṣalatāṃkulam ||
udbhūtaratnacchāyābhir arūṇīkṛtabhūtalam || 2 ||

udyaddinakarendubhyām udbhāsitadigantaram ||
tasya madhye pārijātan navaratnamayaṃ smaret || 3 ||

ṛtubhiḥ sevitaṃ ṣaḍbhir anisam prītivarddhnaiḥ ||
tasyādhastān mahāpīṭhe ‥nvite mātṛkābuje || 4 || (fol. 1v1–3)

End

amoghasiddhir amito mantraś cintāmaṇir nidhiḥ ||
sumaṅgalo bījamāsāpurako varadaḥ śivaḥ || 215 ||

kāśyapo nandano vācā siddho ḍuṇḍhir vināyakaḥ ||
modakair ebhir atraikaviṃśattyā namabhiḥ pumān || 216 ||

yaḥ stauti madgatamanā mama(!)rādhanatatparaḥ ||
stutīnāmnāṃ sahasreṇa tenāhaṃ nātra saṃśayaḥ || 217 ||

namo namaḥ suravarapūjitāṅghraye
namo namo nirupamamaṅgalātmane ||
namo vipulakaraikasiddhaye
namo namaḥ karikalabhānanāya te || 218 ||

kiṅkiṇīgaṇaraṇitas tava caraṇaḥ
prakaṭitagurum iti cāritragaṇaḥ ||
madajalalaharikalitakapolaḥ
śamayatu duritaṅ gaṇapatinṛpanāmā || 219 || (fol. *29r8–*29v2)

Colophon

iti śrīgaṇeśasahasranāmastotraṃ sampūrṇam ||    ||    || saṃvat 1960 devānandalikhitam ||    || (fol *29v2–3)

Microfilm Details

Reel No. A 0183/14

Date of Filming 26-10-1971

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-01-2012