A 183-14 Gaṇeśatantra
Manuscript culture infobox
Filmed in: A 183/14
Title: Gaṇeśatantra
Dimensions: 31 x 11 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2912
Remarks:
Reel No. A 183-14
Inventory No. 21912
Title Gaṇeśatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 11.0 cm
Binding Hole(s)
Illustrations
Folios 17
Lines per Folio 9
Foliation figures in the upper left hand margin on each page under the abbreviation ga. taṃ
Scribe Devānanda
Date of Copying VS 1960
Place of Deposit NAK
Accession No. 4/2912
Manuscript Features
double exposure of fols. 2v, 3v
Excerpts
Beginning
navaratnamayan dvīpaṃ smared ikṣurasāmbudhau ||
tadvīcidhautatarpayantam mandamarutasevitam || 1 ||
mandārapārijātādikalpavṛkṣalatāṃkulam ||
udbhūtaratnacchāyābhir arūṇīkṛtabhūtalam || 2 ||
udyaddinakarendubhyām udbhāsitadigantaram ||
tasya madhye pārijātan navaratnamayaṃ smaret || 3 ||
ṛtubhiḥ sevitaṃ ṣaḍbhir anisam prītivarddhnaiḥ ||
tasyādhastān mahāpīṭhe ‥nvite mātṛkābuje || 4 || (fol. 1v1–3)
End
amoghasiddhir amito mantraś cintāmaṇir nidhiḥ ||
sumaṅgalo bījamāsāpurako varadaḥ śivaḥ || 215 ||
kāśyapo nandano vācā siddho ḍuṇḍhir vināyakaḥ ||
modakair ebhir atraikaviṃśattyā namabhiḥ pumān || 216 ||
yaḥ stauti madgatamanā mama(!)rādhanatatparaḥ ||
stutīnāmnāṃ sahasreṇa tenāhaṃ nātra saṃśayaḥ || 217 ||
namo namaḥ suravarapūjitāṅghraye
namo namo nirupamamaṅgalātmane ||
namo vipulakaraikasiddhaye
namo namaḥ karikalabhānanāya te || 218 ||
kiṅkiṇīgaṇaraṇitas tava caraṇaḥ
prakaṭitagurum iti cāritragaṇaḥ ||
madajalalaharikalitakapolaḥ
śamayatu duritaṅ gaṇapatinṛpanāmā || 219 || (fol. *29r8–*29v2)
Colophon
iti śrīgaṇeśasahasranāmastotraṃ sampūrṇam || || || saṃvat 1960 devānandalikhitam || || (fol *29v2–3)
Microfilm Details
Reel No. A 0183/14
Date of Filming 26-10-1971
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 27-01-2012